| Singular | Dual | Plural |
| Nominative |
पीयूषता
pīyūṣatā
|
पीयूषते
pīyūṣate
|
पीयूषताः
pīyūṣatāḥ
|
| Vocative |
पीयूषते
pīyūṣate
|
पीयूषते
pīyūṣate
|
पीयूषताः
pīyūṣatāḥ
|
| Accusative |
पीयूषताम्
pīyūṣatām
|
पीयूषते
pīyūṣate
|
पीयूषताः
pīyūṣatāḥ
|
| Instrumental |
पीयूषतया
pīyūṣatayā
|
पीयूषताभ्याम्
pīyūṣatābhyām
|
पीयूषताभिः
pīyūṣatābhiḥ
|
| Dative |
पीयूषतायै
pīyūṣatāyai
|
पीयूषताभ्याम्
pīyūṣatābhyām
|
पीयूषताभ्यः
pīyūṣatābhyaḥ
|
| Ablative |
पीयूषतायाः
pīyūṣatāyāḥ
|
पीयूषताभ्याम्
pīyūṣatābhyām
|
पीयूषताभ्यः
pīyūṣatābhyaḥ
|
| Genitive |
पीयूषतायाः
pīyūṣatāyāḥ
|
पीयूषतयोः
pīyūṣatayoḥ
|
पीयूषतानाम्
pīyūṣatānām
|
| Locative |
पीयूषतायाम्
pīyūṣatāyām
|
पीयूषतयोः
pīyūṣatayoḥ
|
पीयूषतासु
pīyūṣatāsu
|