Sanskrit tools

Sanskrit declension


Declension of पीयूषता pīyūṣatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीयूषता pīyūṣatā
पीयूषते pīyūṣate
पीयूषताः pīyūṣatāḥ
Vocative पीयूषते pīyūṣate
पीयूषते pīyūṣate
पीयूषताः pīyūṣatāḥ
Accusative पीयूषताम् pīyūṣatām
पीयूषते pīyūṣate
पीयूषताः pīyūṣatāḥ
Instrumental पीयूषतया pīyūṣatayā
पीयूषताभ्याम् pīyūṣatābhyām
पीयूषताभिः pīyūṣatābhiḥ
Dative पीयूषतायै pīyūṣatāyai
पीयूषताभ्याम् pīyūṣatābhyām
पीयूषताभ्यः pīyūṣatābhyaḥ
Ablative पीयूषतायाः pīyūṣatāyāḥ
पीयूषताभ्याम् pīyūṣatābhyām
पीयूषताभ्यः pīyūṣatābhyaḥ
Genitive पीयूषतायाः pīyūṣatāyāḥ
पीयूषतयोः pīyūṣatayoḥ
पीयूषतानाम् pīyūṣatānām
Locative पीयूषतायाम् pīyūṣatāyām
पीयूषतयोः pīyūṣatayoḥ
पीयूषतासु pīyūṣatāsu