Singular | Dual | Plural | |
Nominativo |
पीयूषता
pīyūṣatā |
पीयूषते
pīyūṣate |
पीयूषताः
pīyūṣatāḥ |
Vocativo |
पीयूषते
pīyūṣate |
पीयूषते
pīyūṣate |
पीयूषताः
pīyūṣatāḥ |
Acusativo |
पीयूषताम्
pīyūṣatām |
पीयूषते
pīyūṣate |
पीयूषताः
pīyūṣatāḥ |
Instrumental |
पीयूषतया
pīyūṣatayā |
पीयूषताभ्याम्
pīyūṣatābhyām |
पीयूषताभिः
pīyūṣatābhiḥ |
Dativo |
पीयूषतायै
pīyūṣatāyai |
पीयूषताभ्याम्
pīyūṣatābhyām |
पीयूषताभ्यः
pīyūṣatābhyaḥ |
Ablativo |
पीयूषतायाः
pīyūṣatāyāḥ |
पीयूषताभ्याम्
pīyūṣatābhyām |
पीयूषताभ्यः
pīyūṣatābhyaḥ |
Genitivo |
पीयूषतायाः
pīyūṣatāyāḥ |
पीयूषतयोः
pīyūṣatayoḥ |
पीयूषतानाम्
pīyūṣatānām |
Locativo |
पीयूषतायाम्
pīyūṣatāyām |
पीयूषतयोः
pīyūṣatayoḥ |
पीयूषतासु
pīyūṣatāsu |