| Singular | Dual | Plural |
Nominative |
पीयूषभानुः
pīyūṣabhānuḥ
|
पीयूषभानू
pīyūṣabhānū
|
पीयूषभानवः
pīyūṣabhānavaḥ
|
Vocative |
पीयूषभानो
pīyūṣabhāno
|
पीयूषभानू
pīyūṣabhānū
|
पीयूषभानवः
pīyūṣabhānavaḥ
|
Accusative |
पीयूषभानुम्
pīyūṣabhānum
|
पीयूषभानू
pīyūṣabhānū
|
पीयूषभानून्
pīyūṣabhānūn
|
Instrumental |
पीयूषभानुना
pīyūṣabhānunā
|
पीयूषभानुभ्याम्
pīyūṣabhānubhyām
|
पीयूषभानुभिः
pīyūṣabhānubhiḥ
|
Dative |
पीयूषभानवे
pīyūṣabhānave
|
पीयूषभानुभ्याम्
pīyūṣabhānubhyām
|
पीयूषभानुभ्यः
pīyūṣabhānubhyaḥ
|
Ablative |
पीयूषभानोः
pīyūṣabhānoḥ
|
पीयूषभानुभ्याम्
pīyūṣabhānubhyām
|
पीयूषभानुभ्यः
pīyūṣabhānubhyaḥ
|
Genitive |
पीयूषभानोः
pīyūṣabhānoḥ
|
पीयूषभान्वोः
pīyūṣabhānvoḥ
|
पीयूषभानूनाम्
pīyūṣabhānūnām
|
Locative |
पीयूषभानौ
pīyūṣabhānau
|
पीयूषभान्वोः
pīyūṣabhānvoḥ
|
पीयूषभानुषु
pīyūṣabhānuṣu
|