Sanskrit tools

Sanskrit declension


Declension of पीयूषभानु pīyūṣabhānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीयूषभानुः pīyūṣabhānuḥ
पीयूषभानू pīyūṣabhānū
पीयूषभानवः pīyūṣabhānavaḥ
Vocative पीयूषभानो pīyūṣabhāno
पीयूषभानू pīyūṣabhānū
पीयूषभानवः pīyūṣabhānavaḥ
Accusative पीयूषभानुम् pīyūṣabhānum
पीयूषभानू pīyūṣabhānū
पीयूषभानून् pīyūṣabhānūn
Instrumental पीयूषभानुना pīyūṣabhānunā
पीयूषभानुभ्याम् pīyūṣabhānubhyām
पीयूषभानुभिः pīyūṣabhānubhiḥ
Dative पीयूषभानवे pīyūṣabhānave
पीयूषभानुभ्याम् pīyūṣabhānubhyām
पीयूषभानुभ्यः pīyūṣabhānubhyaḥ
Ablative पीयूषभानोः pīyūṣabhānoḥ
पीयूषभानुभ्याम् pīyūṣabhānubhyām
पीयूषभानुभ्यः pīyūṣabhānubhyaḥ
Genitive पीयूषभानोः pīyūṣabhānoḥ
पीयूषभान्वोः pīyūṣabhānvoḥ
पीयूषभानूनाम् pīyūṣabhānūnām
Locative पीयूषभानौ pīyūṣabhānau
पीयूषभान्वोः pīyūṣabhānvoḥ
पीयूषभानुषु pīyūṣabhānuṣu