| Singular | Dual | Plural |
Nominativo |
पीयूषभानुः
pīyūṣabhānuḥ
|
पीयूषभानू
pīyūṣabhānū
|
पीयूषभानवः
pīyūṣabhānavaḥ
|
Vocativo |
पीयूषभानो
pīyūṣabhāno
|
पीयूषभानू
pīyūṣabhānū
|
पीयूषभानवः
pīyūṣabhānavaḥ
|
Acusativo |
पीयूषभानुम्
pīyūṣabhānum
|
पीयूषभानू
pīyūṣabhānū
|
पीयूषभानून्
pīyūṣabhānūn
|
Instrumental |
पीयूषभानुना
pīyūṣabhānunā
|
पीयूषभानुभ्याम्
pīyūṣabhānubhyām
|
पीयूषभानुभिः
pīyūṣabhānubhiḥ
|
Dativo |
पीयूषभानवे
pīyūṣabhānave
|
पीयूषभानुभ्याम्
pīyūṣabhānubhyām
|
पीयूषभानुभ्यः
pīyūṣabhānubhyaḥ
|
Ablativo |
पीयूषभानोः
pīyūṣabhānoḥ
|
पीयूषभानुभ्याम्
pīyūṣabhānubhyām
|
पीयूषभानुभ्यः
pīyūṣabhānubhyaḥ
|
Genitivo |
पीयूषभानोः
pīyūṣabhānoḥ
|
पीयूषभान्वोः
pīyūṣabhānvoḥ
|
पीयूषभानूनाम्
pīyūṣabhānūnām
|
Locativo |
पीयूषभानौ
pīyūṣabhānau
|
पीयूषभान्वोः
pīyūṣabhānvoḥ
|
पीयूषभानुषु
pīyūṣabhānuṣu
|