Sanskrit tools

Sanskrit declension


Declension of पीयूषभुज् pīyūṣabhuj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative पीयूषभुक् pīyūṣabhuk
पीयूषभुजौ pīyūṣabhujau
पीयूषभुजः pīyūṣabhujaḥ
Vocative पीयूषभुक् pīyūṣabhuk
पीयूषभुजौ pīyūṣabhujau
पीयूषभुजः pīyūṣabhujaḥ
Accusative पीयूषभुजम् pīyūṣabhujam
पीयूषभुजौ pīyūṣabhujau
पीयूषभुजः pīyūṣabhujaḥ
Instrumental पीयूषभुजा pīyūṣabhujā
पीयूषभुग्भ्याम् pīyūṣabhugbhyām
पीयूषभुग्भिः pīyūṣabhugbhiḥ
Dative पीयूषभुजे pīyūṣabhuje
पीयूषभुग्भ्याम् pīyūṣabhugbhyām
पीयूषभुग्भ्यः pīyūṣabhugbhyaḥ
Ablative पीयूषभुजः pīyūṣabhujaḥ
पीयूषभुग्भ्याम् pīyūṣabhugbhyām
पीयूषभुग्भ्यः pīyūṣabhugbhyaḥ
Genitive पीयूषभुजः pīyūṣabhujaḥ
पीयूषभुजोः pīyūṣabhujoḥ
पीयूषभुजाम् pīyūṣabhujām
Locative पीयूषभुजि pīyūṣabhuji
पीयूषभुजोः pīyūṣabhujoḥ
पीयूषभुक्षु pīyūṣabhukṣu