| Singular | Dual | Plural |
Nominative |
पीयूषभुक्
pīyūṣabhuk
|
पीयूषभुजौ
pīyūṣabhujau
|
पीयूषभुजः
pīyūṣabhujaḥ
|
Vocative |
पीयूषभुक्
pīyūṣabhuk
|
पीयूषभुजौ
pīyūṣabhujau
|
पीयूषभुजः
pīyūṣabhujaḥ
|
Accusative |
पीयूषभुजम्
pīyūṣabhujam
|
पीयूषभुजौ
pīyūṣabhujau
|
पीयूषभुजः
pīyūṣabhujaḥ
|
Instrumental |
पीयूषभुजा
pīyūṣabhujā
|
पीयूषभुग्भ्याम्
pīyūṣabhugbhyām
|
पीयूषभुग्भिः
pīyūṣabhugbhiḥ
|
Dative |
पीयूषभुजे
pīyūṣabhuje
|
पीयूषभुग्भ्याम्
pīyūṣabhugbhyām
|
पीयूषभुग्भ्यः
pīyūṣabhugbhyaḥ
|
Ablative |
पीयूषभुजः
pīyūṣabhujaḥ
|
पीयूषभुग्भ्याम्
pīyūṣabhugbhyām
|
पीयूषभुग्भ्यः
pīyūṣabhugbhyaḥ
|
Genitive |
पीयूषभुजः
pīyūṣabhujaḥ
|
पीयूषभुजोः
pīyūṣabhujoḥ
|
पीयूषभुजाम्
pīyūṣabhujām
|
Locative |
पीयूषभुजि
pīyūṣabhuji
|
पीयूषभुजोः
pīyūṣabhujoḥ
|
पीयूषभुक्षु
pīyūṣabhukṣu
|