| Singular | Dual | Plural |
| Nominativo |
पीयूषभुक्
pīyūṣabhuk
|
पीयूषभुजौ
pīyūṣabhujau
|
पीयूषभुजः
pīyūṣabhujaḥ
|
| Vocativo |
पीयूषभुक्
pīyūṣabhuk
|
पीयूषभुजौ
pīyūṣabhujau
|
पीयूषभुजः
pīyūṣabhujaḥ
|
| Acusativo |
पीयूषभुजम्
pīyūṣabhujam
|
पीयूषभुजौ
pīyūṣabhujau
|
पीयूषभुजः
pīyūṣabhujaḥ
|
| Instrumental |
पीयूषभुजा
pīyūṣabhujā
|
पीयूषभुग्भ्याम्
pīyūṣabhugbhyām
|
पीयूषभुग्भिः
pīyūṣabhugbhiḥ
|
| Dativo |
पीयूषभुजे
pīyūṣabhuje
|
पीयूषभुग्भ्याम्
pīyūṣabhugbhyām
|
पीयूषभुग्भ्यः
pīyūṣabhugbhyaḥ
|
| Ablativo |
पीयूषभुजः
pīyūṣabhujaḥ
|
पीयूषभुग्भ्याम्
pīyūṣabhugbhyām
|
पीयूषभुग्भ्यः
pīyūṣabhugbhyaḥ
|
| Genitivo |
पीयूषभुजः
pīyūṣabhujaḥ
|
पीयूषभुजोः
pīyūṣabhujoḥ
|
पीयूषभुजाम्
pīyūṣabhujām
|
| Locativo |
पीयूषभुजि
pīyūṣabhuji
|
पीयूषभुजोः
pīyūṣabhujoḥ
|
पीयूषभुक्षु
pīyūṣabhukṣu
|