Sanskrit tools

Sanskrit declension


Declension of पीयूषमयूख pīyūṣamayūkha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीयूषमयूखः pīyūṣamayūkhaḥ
पीयूषमयूखौ pīyūṣamayūkhau
पीयूषमयूखाः pīyūṣamayūkhāḥ
Vocative पीयूषमयूख pīyūṣamayūkha
पीयूषमयूखौ pīyūṣamayūkhau
पीयूषमयूखाः pīyūṣamayūkhāḥ
Accusative पीयूषमयूखम् pīyūṣamayūkham
पीयूषमयूखौ pīyūṣamayūkhau
पीयूषमयूखान् pīyūṣamayūkhān
Instrumental पीयूषमयूखेण pīyūṣamayūkheṇa
पीयूषमयूखाभ्याम् pīyūṣamayūkhābhyām
पीयूषमयूखैः pīyūṣamayūkhaiḥ
Dative पीयूषमयूखाय pīyūṣamayūkhāya
पीयूषमयूखाभ्याम् pīyūṣamayūkhābhyām
पीयूषमयूखेभ्यः pīyūṣamayūkhebhyaḥ
Ablative पीयूषमयूखात् pīyūṣamayūkhāt
पीयूषमयूखाभ्याम् pīyūṣamayūkhābhyām
पीयूषमयूखेभ्यः pīyūṣamayūkhebhyaḥ
Genitive पीयूषमयूखस्य pīyūṣamayūkhasya
पीयूषमयूखयोः pīyūṣamayūkhayoḥ
पीयूषमयूखाणाम् pīyūṣamayūkhāṇām
Locative पीयूषमयूखे pīyūṣamayūkhe
पीयूषमयूखयोः pīyūṣamayūkhayoḥ
पीयूषमयूखेषु pīyūṣamayūkheṣu