| Singular | Dual | Plural |
| Nominative |
पीयूषमयूखः
pīyūṣamayūkhaḥ
|
पीयूषमयूखौ
pīyūṣamayūkhau
|
पीयूषमयूखाः
pīyūṣamayūkhāḥ
|
| Vocative |
पीयूषमयूख
pīyūṣamayūkha
|
पीयूषमयूखौ
pīyūṣamayūkhau
|
पीयूषमयूखाः
pīyūṣamayūkhāḥ
|
| Accusative |
पीयूषमयूखम्
pīyūṣamayūkham
|
पीयूषमयूखौ
pīyūṣamayūkhau
|
पीयूषमयूखान्
pīyūṣamayūkhān
|
| Instrumental |
पीयूषमयूखेण
pīyūṣamayūkheṇa
|
पीयूषमयूखाभ्याम्
pīyūṣamayūkhābhyām
|
पीयूषमयूखैः
pīyūṣamayūkhaiḥ
|
| Dative |
पीयूषमयूखाय
pīyūṣamayūkhāya
|
पीयूषमयूखाभ्याम्
pīyūṣamayūkhābhyām
|
पीयूषमयूखेभ्यः
pīyūṣamayūkhebhyaḥ
|
| Ablative |
पीयूषमयूखात्
pīyūṣamayūkhāt
|
पीयूषमयूखाभ्याम्
pīyūṣamayūkhābhyām
|
पीयूषमयूखेभ्यः
pīyūṣamayūkhebhyaḥ
|
| Genitive |
पीयूषमयूखस्य
pīyūṣamayūkhasya
|
पीयूषमयूखयोः
pīyūṣamayūkhayoḥ
|
पीयूषमयूखाणाम्
pīyūṣamayūkhāṇām
|
| Locative |
पीयूषमयूखे
pīyūṣamayūkhe
|
पीयूषमयूखयोः
pīyūṣamayūkhayoḥ
|
पीयूषमयूखेषु
pīyūṣamayūkheṣu
|