| Singular | Dual | Plural |
Nominativo |
पीयूषमयूखः
pīyūṣamayūkhaḥ
|
पीयूषमयूखौ
pīyūṣamayūkhau
|
पीयूषमयूखाः
pīyūṣamayūkhāḥ
|
Vocativo |
पीयूषमयूख
pīyūṣamayūkha
|
पीयूषमयूखौ
pīyūṣamayūkhau
|
पीयूषमयूखाः
pīyūṣamayūkhāḥ
|
Acusativo |
पीयूषमयूखम्
pīyūṣamayūkham
|
पीयूषमयूखौ
pīyūṣamayūkhau
|
पीयूषमयूखान्
pīyūṣamayūkhān
|
Instrumental |
पीयूषमयूखेण
pīyūṣamayūkheṇa
|
पीयूषमयूखाभ्याम्
pīyūṣamayūkhābhyām
|
पीयूषमयूखैः
pīyūṣamayūkhaiḥ
|
Dativo |
पीयूषमयूखाय
pīyūṣamayūkhāya
|
पीयूषमयूखाभ्याम्
pīyūṣamayūkhābhyām
|
पीयूषमयूखेभ्यः
pīyūṣamayūkhebhyaḥ
|
Ablativo |
पीयूषमयूखात्
pīyūṣamayūkhāt
|
पीयूषमयूखाभ्याम्
pīyūṣamayūkhābhyām
|
पीयूषमयूखेभ्यः
pīyūṣamayūkhebhyaḥ
|
Genitivo |
पीयूषमयूखस्य
pīyūṣamayūkhasya
|
पीयूषमयूखयोः
pīyūṣamayūkhayoḥ
|
पीयूषमयूखाणाम्
pīyūṣamayūkhāṇām
|
Locativo |
पीयूषमयूखे
pīyūṣamayūkhe
|
पीयूषमयूखयोः
pīyūṣamayūkhayoḥ
|
पीयूषमयूखेषु
pīyūṣamayūkheṣu
|