| Singular | Dual | Plural |
| Nominative |
पीयूषवर्णा
pīyūṣavarṇā
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णाः
pīyūṣavarṇāḥ
|
| Vocative |
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णाः
pīyūṣavarṇāḥ
|
| Accusative |
पीयूषवर्णाम्
pīyūṣavarṇām
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णाः
pīyūṣavarṇāḥ
|
| Instrumental |
पीयूषवर्णया
pīyūṣavarṇayā
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णाभिः
pīyūṣavarṇābhiḥ
|
| Dative |
पीयूषवर्णायै
pīyūṣavarṇāyai
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णाभ्यः
pīyūṣavarṇābhyaḥ
|
| Ablative |
पीयूषवर्णायाः
pīyūṣavarṇāyāḥ
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णाभ्यः
pīyūṣavarṇābhyaḥ
|
| Genitive |
पीयूषवर्णायाः
pīyūṣavarṇāyāḥ
|
पीयूषवर्णयोः
pīyūṣavarṇayoḥ
|
पीयूषवर्णानाम्
pīyūṣavarṇānām
|
| Locative |
पीयूषवर्णायाम्
pīyūṣavarṇāyām
|
पीयूषवर्णयोः
pīyūṣavarṇayoḥ
|
पीयूषवर्णासु
pīyūṣavarṇāsu
|