| Singular | Dual | Plural |
Nominativo |
पीयूषवर्णा
pīyūṣavarṇā
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णाः
pīyūṣavarṇāḥ
|
Vocativo |
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णाः
pīyūṣavarṇāḥ
|
Acusativo |
पीयूषवर्णाम्
pīyūṣavarṇām
|
पीयूषवर्णे
pīyūṣavarṇe
|
पीयूषवर्णाः
pīyūṣavarṇāḥ
|
Instrumental |
पीयूषवर्णया
pīyūṣavarṇayā
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णाभिः
pīyūṣavarṇābhiḥ
|
Dativo |
पीयूषवर्णायै
pīyūṣavarṇāyai
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णाभ्यः
pīyūṣavarṇābhyaḥ
|
Ablativo |
पीयूषवर्णायाः
pīyūṣavarṇāyāḥ
|
पीयूषवर्णाभ्याम्
pīyūṣavarṇābhyām
|
पीयूषवर्णाभ्यः
pīyūṣavarṇābhyaḥ
|
Genitivo |
पीयूषवर्णायाः
pīyūṣavarṇāyāḥ
|
पीयूषवर्णयोः
pīyūṣavarṇayoḥ
|
पीयूषवर्णानाम्
pīyūṣavarṇānām
|
Locativo |
पीयूषवर्णायाम्
pīyūṣavarṇāyām
|
पीयूषवर्णयोः
pīyūṣavarṇayoḥ
|
पीयूषवर्णासु
pīyūṣavarṇāsu
|