| Singular | Dual | Plural |
Nominative |
पीवरत्वम्
pīvaratvam
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
Vocative |
पीवरत्व
pīvaratva
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
Accusative |
पीवरत्वम्
pīvaratvam
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
Instrumental |
पीवरत्वेन
pīvaratvena
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वैः
pīvaratvaiḥ
|
Dative |
पीवरत्वाय
pīvaratvāya
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वेभ्यः
pīvaratvebhyaḥ
|
Ablative |
पीवरत्वात्
pīvaratvāt
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वेभ्यः
pīvaratvebhyaḥ
|
Genitive |
पीवरत्वस्य
pīvaratvasya
|
पीवरत्वयोः
pīvaratvayoḥ
|
पीवरत्वानाम्
pīvaratvānām
|
Locative |
पीवरत्वे
pīvaratve
|
पीवरत्वयोः
pīvaratvayoḥ
|
पीवरत्वेषु
pīvaratveṣu
|