| Singular | Dual | Plural |
| Nominativo |
पीवरत्वम्
pīvaratvam
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
| Vocativo |
पीवरत्व
pīvaratva
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
| Acusativo |
पीवरत्वम्
pīvaratvam
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
| Instrumental |
पीवरत्वेन
pīvaratvena
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वैः
pīvaratvaiḥ
|
| Dativo |
पीवरत्वाय
pīvaratvāya
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वेभ्यः
pīvaratvebhyaḥ
|
| Ablativo |
पीवरत्वात्
pīvaratvāt
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वेभ्यः
pīvaratvebhyaḥ
|
| Genitivo |
पीवरत्वस्य
pīvaratvasya
|
पीवरत्वयोः
pīvaratvayoḥ
|
पीवरत्वानाम्
pīvaratvānām
|
| Locativo |
पीवरत्वे
pīvaratve
|
पीवरत्वयोः
pīvaratvayoḥ
|
पीवरत्वेषु
pīvaratveṣu
|