| Singular | Dual | Plural |
Nominativo |
पीवरत्वम्
pīvaratvam
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
Vocativo |
पीवरत्व
pīvaratva
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
Acusativo |
पीवरत्वम्
pīvaratvam
|
पीवरत्वे
pīvaratve
|
पीवरत्वानि
pīvaratvāni
|
Instrumental |
पीवरत्वेन
pīvaratvena
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वैः
pīvaratvaiḥ
|
Dativo |
पीवरत्वाय
pīvaratvāya
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वेभ्यः
pīvaratvebhyaḥ
|
Ablativo |
पीवरत्वात्
pīvaratvāt
|
पीवरत्वाभ्याम्
pīvaratvābhyām
|
पीवरत्वेभ्यः
pīvaratvebhyaḥ
|
Genitivo |
पीवरत्वस्य
pīvaratvasya
|
पीवरत्वयोः
pīvaratvayoḥ
|
पीवरत्वानाम्
pīvaratvānām
|
Locativo |
पीवरत्वे
pīvaratve
|
पीवरत्वयोः
pīvaratvayoḥ
|
पीवरत्वेषु
pīvaratveṣu
|