| Singular | Dual | Plural |
Nominative |
पीवरस्तनी
pīvarastanī
|
पीवरस्तन्यौ
pīvarastanyau
|
पीवरस्तन्यः
pīvarastanyaḥ
|
Vocative |
पीवरस्तनि
pīvarastani
|
पीवरस्तन्यौ
pīvarastanyau
|
पीवरस्तन्यः
pīvarastanyaḥ
|
Accusative |
पीवरस्तनीम्
pīvarastanīm
|
पीवरस्तन्यौ
pīvarastanyau
|
पीवरस्तनीः
pīvarastanīḥ
|
Instrumental |
पीवरस्तन्या
pīvarastanyā
|
पीवरस्तनीभ्याम्
pīvarastanībhyām
|
पीवरस्तनीभिः
pīvarastanībhiḥ
|
Dative |
पीवरस्तन्यै
pīvarastanyai
|
पीवरस्तनीभ्याम्
pīvarastanībhyām
|
पीवरस्तनीभ्यः
pīvarastanībhyaḥ
|
Ablative |
पीवरस्तन्याः
pīvarastanyāḥ
|
पीवरस्तनीभ्याम्
pīvarastanībhyām
|
पीवरस्तनीभ्यः
pīvarastanībhyaḥ
|
Genitive |
पीवरस्तन्याः
pīvarastanyāḥ
|
पीवरस्तन्योः
pīvarastanyoḥ
|
पीवरस्तनीनाम्
pīvarastanīnām
|
Locative |
पीवरस्तन्याम्
pīvarastanyām
|
पीवरस्तन्योः
pīvarastanyoḥ
|
पीवरस्तनीषु
pīvarastanīṣu
|