| Singular | Dual | Plural |
Nominative |
पीवरीकृतः
pīvarīkṛtaḥ
|
पीवरीकृतौ
pīvarīkṛtau
|
पीवरीकृताः
pīvarīkṛtāḥ
|
Vocative |
पीवरीकृत
pīvarīkṛta
|
पीवरीकृतौ
pīvarīkṛtau
|
पीवरीकृताः
pīvarīkṛtāḥ
|
Accusative |
पीवरीकृतम्
pīvarīkṛtam
|
पीवरीकृतौ
pīvarīkṛtau
|
पीवरीकृतान्
pīvarīkṛtān
|
Instrumental |
पीवरीकृतेन
pīvarīkṛtena
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृतैः
pīvarīkṛtaiḥ
|
Dative |
पीवरीकृताय
pīvarīkṛtāya
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृतेभ्यः
pīvarīkṛtebhyaḥ
|
Ablative |
पीवरीकृतात्
pīvarīkṛtāt
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृतेभ्यः
pīvarīkṛtebhyaḥ
|
Genitive |
पीवरीकृतस्य
pīvarīkṛtasya
|
पीवरीकृतयोः
pīvarīkṛtayoḥ
|
पीवरीकृतानाम्
pīvarīkṛtānām
|
Locative |
पीवरीकृते
pīvarīkṛte
|
पीवरीकृतयोः
pīvarīkṛtayoḥ
|
पीवरीकृतेषु
pīvarīkṛteṣu
|