| Singular | Dual | Plural |
Nominativo |
पीवरीकृतः
pīvarīkṛtaḥ
|
पीवरीकृतौ
pīvarīkṛtau
|
पीवरीकृताः
pīvarīkṛtāḥ
|
Vocativo |
पीवरीकृत
pīvarīkṛta
|
पीवरीकृतौ
pīvarīkṛtau
|
पीवरीकृताः
pīvarīkṛtāḥ
|
Acusativo |
पीवरीकृतम्
pīvarīkṛtam
|
पीवरीकृतौ
pīvarīkṛtau
|
पीवरीकृतान्
pīvarīkṛtān
|
Instrumental |
पीवरीकृतेन
pīvarīkṛtena
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृतैः
pīvarīkṛtaiḥ
|
Dativo |
पीवरीकृताय
pīvarīkṛtāya
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृतेभ्यः
pīvarīkṛtebhyaḥ
|
Ablativo |
पीवरीकृतात्
pīvarīkṛtāt
|
पीवरीकृताभ्याम्
pīvarīkṛtābhyām
|
पीवरीकृतेभ्यः
pīvarīkṛtebhyaḥ
|
Genitivo |
पीवरीकृतस्य
pīvarīkṛtasya
|
पीवरीकृतयोः
pīvarīkṛtayoḥ
|
पीवरीकृतानाम्
pīvarīkṛtānām
|
Locativo |
पीवरीकृते
pīvarīkṛte
|
पीवरीकृतयोः
pīvarīkṛtayoḥ
|
पीवरीकृतेषु
pīvarīkṛteṣu
|