| Singular | Dual | Plural |
| Nominative |
पीवस्वान्
pīvasvān
|
पीवस्वन्तौ
pīvasvantau
|
पीवस्वन्तः
pīvasvantaḥ
|
| Vocative |
पीवस्वन्
pīvasvan
|
पीवस्वन्तौ
pīvasvantau
|
पीवस्वन्तः
pīvasvantaḥ
|
| Accusative |
पीवस्वन्तम्
pīvasvantam
|
पीवस्वन्तौ
pīvasvantau
|
पीवस्वतः
pīvasvataḥ
|
| Instrumental |
पीवस्वता
pīvasvatā
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भिः
pīvasvadbhiḥ
|
| Dative |
पीवस्वते
pīvasvate
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भ्यः
pīvasvadbhyaḥ
|
| Ablative |
पीवस्वतः
pīvasvataḥ
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भ्यः
pīvasvadbhyaḥ
|
| Genitive |
पीवस्वतः
pīvasvataḥ
|
पीवस्वतोः
pīvasvatoḥ
|
पीवस्वताम्
pīvasvatām
|
| Locative |
पीवस्वति
pīvasvati
|
पीवस्वतोः
pīvasvatoḥ
|
पीवस्वत्सु
pīvasvatsu
|