| Singular | Dual | Plural |
Nominativo |
पीवस्वान्
pīvasvān
|
पीवस्वन्तौ
pīvasvantau
|
पीवस्वन्तः
pīvasvantaḥ
|
Vocativo |
पीवस्वन्
pīvasvan
|
पीवस्वन्तौ
pīvasvantau
|
पीवस्वन्तः
pīvasvantaḥ
|
Acusativo |
पीवस्वन्तम्
pīvasvantam
|
पीवस्वन्तौ
pīvasvantau
|
पीवस्वतः
pīvasvataḥ
|
Instrumental |
पीवस्वता
pīvasvatā
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भिः
pīvasvadbhiḥ
|
Dativo |
पीवस्वते
pīvasvate
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भ्यः
pīvasvadbhyaḥ
|
Ablativo |
पीवस्वतः
pīvasvataḥ
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भ्यः
pīvasvadbhyaḥ
|
Genitivo |
पीवस्वतः
pīvasvataḥ
|
पीवस्वतोः
pīvasvatoḥ
|
पीवस्वताम्
pīvasvatām
|
Locativo |
पीवस्वति
pīvasvati
|
पीवस्वतोः
pīvasvatoḥ
|
पीवस्वत्सु
pīvasvatsu
|