Singular | Dual | Plural | |
Nominative |
पीवस्वत्
pīvasvat |
पीवस्वती
pīvasvatī |
पीवस्वन्ति
pīvasvanti |
Vocative |
पीवस्वत्
pīvasvat |
पीवस्वती
pīvasvatī |
पीवस्वन्ति
pīvasvanti |
Accusative |
पीवस्वत्
pīvasvat |
पीवस्वती
pīvasvatī |
पीवस्वन्ति
pīvasvanti |
Instrumental |
पीवस्वता
pīvasvatā |
पीवस्वद्भ्याम्
pīvasvadbhyām |
पीवस्वद्भिः
pīvasvadbhiḥ |
Dative |
पीवस्वते
pīvasvate |
पीवस्वद्भ्याम्
pīvasvadbhyām |
पीवस्वद्भ्यः
pīvasvadbhyaḥ |
Ablative |
पीवस्वतः
pīvasvataḥ |
पीवस्वद्भ्याम्
pīvasvadbhyām |
पीवस्वद्भ्यः
pīvasvadbhyaḥ |
Genitive |
पीवस्वतः
pīvasvataḥ |
पीवस्वतोः
pīvasvatoḥ |
पीवस्वताम्
pīvasvatām |
Locative |
पीवस्वति
pīvasvati |
पीवस्वतोः
pīvasvatoḥ |
पीवस्वत्सु
pīvasvatsu |