| Singular | Dual | Plural |
| Nominativo |
पीवस्वत्
pīvasvat
|
पीवस्वती
pīvasvatī
|
पीवस्वन्ति
pīvasvanti
|
| Vocativo |
पीवस्वत्
pīvasvat
|
पीवस्वती
pīvasvatī
|
पीवस्वन्ति
pīvasvanti
|
| Acusativo |
पीवस्वत्
pīvasvat
|
पीवस्वती
pīvasvatī
|
पीवस्वन्ति
pīvasvanti
|
| Instrumental |
पीवस्वता
pīvasvatā
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भिः
pīvasvadbhiḥ
|
| Dativo |
पीवस्वते
pīvasvate
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भ्यः
pīvasvadbhyaḥ
|
| Ablativo |
पीवस्वतः
pīvasvataḥ
|
पीवस्वद्भ्याम्
pīvasvadbhyām
|
पीवस्वद्भ्यः
pīvasvadbhyaḥ
|
| Genitivo |
पीवस्वतः
pīvasvataḥ
|
पीवस्वतोः
pīvasvatoḥ
|
पीवस्वताम्
pīvasvatām
|
| Locativo |
पीवस्वति
pīvasvati
|
पीवस्वतोः
pīvasvatoḥ
|
पीवस्वत्सु
pīvasvatsu
|