Sanskrit tools

Sanskrit declension


Declension of पीविष्ठ pīviṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पीविष्ठः pīviṣṭhaḥ
पीविष्ठौ pīviṣṭhau
पीविष्ठाः pīviṣṭhāḥ
Vocative पीविष्ठ pīviṣṭha
पीविष्ठौ pīviṣṭhau
पीविष्ठाः pīviṣṭhāḥ
Accusative पीविष्ठम् pīviṣṭham
पीविष्ठौ pīviṣṭhau
पीविष्ठान् pīviṣṭhān
Instrumental पीविष्ठेन pīviṣṭhena
पीविष्ठाभ्याम् pīviṣṭhābhyām
पीविष्ठैः pīviṣṭhaiḥ
Dative पीविष्ठाय pīviṣṭhāya
पीविष्ठाभ्याम् pīviṣṭhābhyām
पीविष्ठेभ्यः pīviṣṭhebhyaḥ
Ablative पीविष्ठात् pīviṣṭhāt
पीविष्ठाभ्याम् pīviṣṭhābhyām
पीविष्ठेभ्यः pīviṣṭhebhyaḥ
Genitive पीविष्ठस्य pīviṣṭhasya
पीविष्ठयोः pīviṣṭhayoḥ
पीविष्ठानाम् pīviṣṭhānām
Locative पीविष्ठे pīviṣṭhe
पीविष्ठयोः pīviṣṭhayoḥ
पीविष्ठेषु pīviṣṭheṣu