| Singular | Dual | Plural |
Nominative |
पीविष्ठः
pīviṣṭhaḥ
|
पीविष्ठौ
pīviṣṭhau
|
पीविष्ठाः
pīviṣṭhāḥ
|
Vocative |
पीविष्ठ
pīviṣṭha
|
पीविष्ठौ
pīviṣṭhau
|
पीविष्ठाः
pīviṣṭhāḥ
|
Accusative |
पीविष्ठम्
pīviṣṭham
|
पीविष्ठौ
pīviṣṭhau
|
पीविष्ठान्
pīviṣṭhān
|
Instrumental |
पीविष्ठेन
pīviṣṭhena
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठैः
pīviṣṭhaiḥ
|
Dative |
पीविष्ठाय
pīviṣṭhāya
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठेभ्यः
pīviṣṭhebhyaḥ
|
Ablative |
पीविष्ठात्
pīviṣṭhāt
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठेभ्यः
pīviṣṭhebhyaḥ
|
Genitive |
पीविष्ठस्य
pīviṣṭhasya
|
पीविष्ठयोः
pīviṣṭhayoḥ
|
पीविष्ठानाम्
pīviṣṭhānām
|
Locative |
पीविष्ठे
pīviṣṭhe
|
पीविष्ठयोः
pīviṣṭhayoḥ
|
पीविष्ठेषु
pīviṣṭheṣu
|