| Singular | Dual | Plural |
Nominativo |
पीविष्ठः
pīviṣṭhaḥ
|
पीविष्ठौ
pīviṣṭhau
|
पीविष्ठाः
pīviṣṭhāḥ
|
Vocativo |
पीविष्ठ
pīviṣṭha
|
पीविष्ठौ
pīviṣṭhau
|
पीविष्ठाः
pīviṣṭhāḥ
|
Acusativo |
पीविष्ठम्
pīviṣṭham
|
पीविष्ठौ
pīviṣṭhau
|
पीविष्ठान्
pīviṣṭhān
|
Instrumental |
पीविष्ठेन
pīviṣṭhena
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठैः
pīviṣṭhaiḥ
|
Dativo |
पीविष्ठाय
pīviṣṭhāya
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठेभ्यः
pīviṣṭhebhyaḥ
|
Ablativo |
पीविष्ठात्
pīviṣṭhāt
|
पीविष्ठाभ्याम्
pīviṣṭhābhyām
|
पीविष्ठेभ्यः
pīviṣṭhebhyaḥ
|
Genitivo |
पीविष्ठस्य
pīviṣṭhasya
|
पीविष्ठयोः
pīviṣṭhayoḥ
|
पीविष्ठानाम्
pīviṣṭhānām
|
Locativo |
पीविष्ठे
pīviṣṭhe
|
पीविष्ठयोः
pīviṣṭhayoḥ
|
पीविष्ठेषु
pīviṣṭheṣu
|