| Singular | Dual | Plural | |
| Nominative |
पीनसितः
pīnasitaḥ |
पीनसितौ
pīnasitau |
पीनसिताः
pīnasitāḥ |
| Vocative |
पीनसित
pīnasita |
पीनसितौ
pīnasitau |
पीनसिताः
pīnasitāḥ |
| Accusative |
पीनसितम्
pīnasitam |
पीनसितौ
pīnasitau |
पीनसितान्
pīnasitān |
| Instrumental |
पीनसितेन
pīnasitena |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितैः
pīnasitaiḥ |
| Dative |
पीनसिताय
pīnasitāya |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितेभ्यः
pīnasitebhyaḥ |
| Ablative |
पीनसितात्
pīnasitāt |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितेभ्यः
pīnasitebhyaḥ |
| Genitive |
पीनसितस्य
pīnasitasya |
पीनसितयोः
pīnasitayoḥ |
पीनसितानाम्
pīnasitānām |
| Locative |
पीनसिते
pīnasite |
पीनसितयोः
pīnasitayoḥ |
पीनसितेषु
pīnasiteṣu |