Singular | Dual | Plural | |
Nominativo |
पीनसितः
pīnasitaḥ |
पीनसितौ
pīnasitau |
पीनसिताः
pīnasitāḥ |
Vocativo |
पीनसित
pīnasita |
पीनसितौ
pīnasitau |
पीनसिताः
pīnasitāḥ |
Acusativo |
पीनसितम्
pīnasitam |
पीनसितौ
pīnasitau |
पीनसितान्
pīnasitān |
Instrumental |
पीनसितेन
pīnasitena |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितैः
pīnasitaiḥ |
Dativo |
पीनसिताय
pīnasitāya |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितेभ्यः
pīnasitebhyaḥ |
Ablativo |
पीनसितात्
pīnasitāt |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितेभ्यः
pīnasitebhyaḥ |
Genitivo |
पीनसितस्य
pīnasitasya |
पीनसितयोः
pīnasitayoḥ |
पीनसितानाम्
pīnasitānām |
Locativo |
पीनसिते
pīnasite |
पीनसितयोः
pīnasitayoḥ |
पीनसितेषु
pīnasiteṣu |