Singular | Dual | Plural | |
Nominative |
पीनसिता
pīnasitā |
पीनसिते
pīnasite |
पीनसिताः
pīnasitāḥ |
Vocative |
पीनसिते
pīnasite |
पीनसिते
pīnasite |
पीनसिताः
pīnasitāḥ |
Accusative |
पीनसिताम्
pīnasitām |
पीनसिते
pīnasite |
पीनसिताः
pīnasitāḥ |
Instrumental |
पीनसितया
pīnasitayā |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसिताभिः
pīnasitābhiḥ |
Dative |
पीनसितायै
pīnasitāyai |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसिताभ्यः
pīnasitābhyaḥ |
Ablative |
पीनसितायाः
pīnasitāyāḥ |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसिताभ्यः
pīnasitābhyaḥ |
Genitive |
पीनसितायाः
pīnasitāyāḥ |
पीनसितयोः
pīnasitayoḥ |
पीनसितानाम्
pīnasitānām |
Locative |
पीनसितायाम्
pīnasitāyām |
पीनसितयोः
pīnasitayoḥ |
पीनसितासु
pīnasitāsu |