| Singular | Dual | Plural |
| Nominativo |
पीनसिता
pīnasitā
|
पीनसिते
pīnasite
|
पीनसिताः
pīnasitāḥ
|
| Vocativo |
पीनसिते
pīnasite
|
पीनसिते
pīnasite
|
पीनसिताः
pīnasitāḥ
|
| Acusativo |
पीनसिताम्
pīnasitām
|
पीनसिते
pīnasite
|
पीनसिताः
pīnasitāḥ
|
| Instrumental |
पीनसितया
pīnasitayā
|
पीनसिताभ्याम्
pīnasitābhyām
|
पीनसिताभिः
pīnasitābhiḥ
|
| Dativo |
पीनसितायै
pīnasitāyai
|
पीनसिताभ्याम्
pīnasitābhyām
|
पीनसिताभ्यः
pīnasitābhyaḥ
|
| Ablativo |
पीनसितायाः
pīnasitāyāḥ
|
पीनसिताभ्याम्
pīnasitābhyām
|
पीनसिताभ्यः
pīnasitābhyaḥ
|
| Genitivo |
पीनसितायाः
pīnasitāyāḥ
|
पीनसितयोः
pīnasitayoḥ
|
पीनसितानाम्
pīnasitānām
|
| Locativo |
पीनसितायाम्
pīnasitāyām
|
पीनसितयोः
pīnasitayoḥ
|
पीनसितासु
pīnasitāsu
|