Singular | Dual | Plural | |
Nominative |
पीनसितम्
pīnasitam |
पीनसिते
pīnasite |
पीनसितानि
pīnasitāni |
Vocative |
पीनसित
pīnasita |
पीनसिते
pīnasite |
पीनसितानि
pīnasitāni |
Accusative |
पीनसितम्
pīnasitam |
पीनसिते
pīnasite |
पीनसितानि
pīnasitāni |
Instrumental |
पीनसितेन
pīnasitena |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितैः
pīnasitaiḥ |
Dative |
पीनसिताय
pīnasitāya |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितेभ्यः
pīnasitebhyaḥ |
Ablative |
पीनसितात्
pīnasitāt |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितेभ्यः
pīnasitebhyaḥ |
Genitive |
पीनसितस्य
pīnasitasya |
पीनसितयोः
pīnasitayoḥ |
पीनसितानाम्
pīnasitānām |
Locative |
पीनसिते
pīnasite |
पीनसितयोः
pīnasitayoḥ |
पीनसितेषु
pīnasiteṣu |