| Singular | Dual | Plural | |
| Nominativo |
पीनसितम्
pīnasitam |
पीनसिते
pīnasite |
पीनसितानि
pīnasitāni |
| Vocativo |
पीनसित
pīnasita |
पीनसिते
pīnasite |
पीनसितानि
pīnasitāni |
| Acusativo |
पीनसितम्
pīnasitam |
पीनसिते
pīnasite |
पीनसितानि
pīnasitāni |
| Instrumental |
पीनसितेन
pīnasitena |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितैः
pīnasitaiḥ |
| Dativo |
पीनसिताय
pīnasitāya |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितेभ्यः
pīnasitebhyaḥ |
| Ablativo |
पीनसितात्
pīnasitāt |
पीनसिताभ्याम्
pīnasitābhyām |
पीनसितेभ्यः
pīnasitebhyaḥ |
| Genitivo |
पीनसितस्य
pīnasitasya |
पीनसितयोः
pīnasitayoḥ |
पीनसितानाम्
pīnasitānām |
| Locativo |
पीनसिते
pīnasite |
पीनसितयोः
pīnasitayoḥ |
पीनसितेषु
pīnasiteṣu |