Singular | Dual | Plural | |
Nominative |
पीलुवनम्
pīluvanam |
पीलुवने
pīluvane |
पीलुवनानि
pīluvanāni |
Vocative |
पीलुवन
pīluvana |
पीलुवने
pīluvane |
पीलुवनानि
pīluvanāni |
Accusative |
पीलुवनम्
pīluvanam |
पीलुवने
pīluvane |
पीलुवनानि
pīluvanāni |
Instrumental |
पीलुवनेन
pīluvanena |
पीलुवनाभ्याम्
pīluvanābhyām |
पीलुवनैः
pīluvanaiḥ |
Dative |
पीलुवनाय
pīluvanāya |
पीलुवनाभ्याम्
pīluvanābhyām |
पीलुवनेभ्यः
pīluvanebhyaḥ |
Ablative |
पीलुवनात्
pīluvanāt |
पीलुवनाभ्याम्
pīluvanābhyām |
पीलुवनेभ्यः
pīluvanebhyaḥ |
Genitive |
पीलुवनस्य
pīluvanasya |
पीलुवनयोः
pīluvanayoḥ |
पीलुवनानाम्
pīluvanānām |
Locative |
पीलुवने
pīluvane |
पीलुवनयोः
pīluvanayoḥ |
पीलुवनेषु
pīluvaneṣu |