Singular | Dual | Plural | |
Nominativo |
पीलुवनम्
pīluvanam |
पीलुवने
pīluvane |
पीलुवनानि
pīluvanāni |
Vocativo |
पीलुवन
pīluvana |
पीलुवने
pīluvane |
पीलुवनानि
pīluvanāni |
Acusativo |
पीलुवनम्
pīluvanam |
पीलुवने
pīluvane |
पीलुवनानि
pīluvanāni |
Instrumental |
पीलुवनेन
pīluvanena |
पीलुवनाभ्याम्
pīluvanābhyām |
पीलुवनैः
pīluvanaiḥ |
Dativo |
पीलुवनाय
pīluvanāya |
पीलुवनाभ्याम्
pīluvanābhyām |
पीलुवनेभ्यः
pīluvanebhyaḥ |
Ablativo |
पीलुवनात्
pīluvanāt |
पीलुवनाभ्याम्
pīluvanābhyām |
पीलुवनेभ्यः
pīluvanebhyaḥ |
Genitivo |
पीलुवनस्य
pīluvanasya |
पीलुवनयोः
pīluvanayoḥ |
पीलुवनानाम्
pīluvanānām |
Locativo |
पीलुवने
pīluvane |
पीलुवनयोः
pīluvanayoḥ |
पीलुवनेषु
pīluvaneṣu |