Singular | Dual | Plural | |
Nominative |
पीलुवहम्
pīluvaham |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
Vocative |
पीलुवह
pīluvaha |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
Accusative |
पीलुवहम्
pīluvaham |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
Instrumental |
पीलुवहेन
pīluvahena |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहैः
pīluvahaiḥ |
Dative |
पीलुवहाय
pīluvahāya |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहेभ्यः
pīluvahebhyaḥ |
Ablative |
पीलुवहात्
pīluvahāt |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहेभ्यः
pīluvahebhyaḥ |
Genitive |
पीलुवहस्य
pīluvahasya |
पीलुवहयोः
pīluvahayoḥ |
पीलुवहानाम्
pīluvahānām |
Locative |
पीलुवहे
pīluvahe |
पीलुवहयोः
pīluvahayoḥ |
पीलुवहेषु
pīluvaheṣu |