| Singular | Dual | Plural | |
| Nominative |
पीलुवहम्
pīluvaham |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
| Vocative |
पीलुवह
pīluvaha |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
| Accusative |
पीलुवहम्
pīluvaham |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
| Instrumental |
पीलुवहेन
pīluvahena |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहैः
pīluvahaiḥ |
| Dative |
पीलुवहाय
pīluvahāya |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहेभ्यः
pīluvahebhyaḥ |
| Ablative |
पीलुवहात्
pīluvahāt |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहेभ्यः
pīluvahebhyaḥ |
| Genitive |
पीलुवहस्य
pīluvahasya |
पीलुवहयोः
pīluvahayoḥ |
पीलुवहानाम्
pīluvahānām |
| Locative |
पीलुवहे
pīluvahe |
पीलुवहयोः
pīluvahayoḥ |
पीलुवहेषु
pīluvaheṣu |