Singular | Dual | Plural | |
Nominativo |
पीलुवहम्
pīluvaham |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
Vocativo |
पीलुवह
pīluvaha |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
Acusativo |
पीलुवहम्
pīluvaham |
पीलुवहे
pīluvahe |
पीलुवहानि
pīluvahāni |
Instrumental |
पीलुवहेन
pīluvahena |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहैः
pīluvahaiḥ |
Dativo |
पीलुवहाय
pīluvahāya |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहेभ्यः
pīluvahebhyaḥ |
Ablativo |
पीलुवहात्
pīluvahāt |
पीलुवहाभ्याम्
pīluvahābhyām |
पीलुवहेभ्यः
pīluvahebhyaḥ |
Genitivo |
पीलुवहस्य
pīluvahasya |
पीलुवहयोः
pīluvahayoḥ |
पीलुवहानाम्
pīluvahānām |
Locativo |
पीलुवहे
pīluvahe |
पीलुवहयोः
pīluvahayoḥ |
पीलुवहेषु
pīluvaheṣu |