Sanskrit tools

Sanskrit declension


Declension of पुंस्त्वदोष puṁstvadoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंस्त्वदोषः puṁstvadoṣaḥ
पुंस्त्वदोषौ puṁstvadoṣau
पुंस्त्वदोषाः puṁstvadoṣāḥ
Vocative पुंस्त्वदोष puṁstvadoṣa
पुंस्त्वदोषौ puṁstvadoṣau
पुंस्त्वदोषाः puṁstvadoṣāḥ
Accusative पुंस्त्वदोषम् puṁstvadoṣam
पुंस्त्वदोषौ puṁstvadoṣau
पुंस्त्वदोषान् puṁstvadoṣān
Instrumental पुंस्त्वदोषेण puṁstvadoṣeṇa
पुंस्त्वदोषाभ्याम् puṁstvadoṣābhyām
पुंस्त्वदोषैः puṁstvadoṣaiḥ
Dative पुंस्त्वदोषाय puṁstvadoṣāya
पुंस्त्वदोषाभ्याम् puṁstvadoṣābhyām
पुंस्त्वदोषेभ्यः puṁstvadoṣebhyaḥ
Ablative पुंस्त्वदोषात् puṁstvadoṣāt
पुंस्त्वदोषाभ्याम् puṁstvadoṣābhyām
पुंस्त्वदोषेभ्यः puṁstvadoṣebhyaḥ
Genitive पुंस्त्वदोषस्य puṁstvadoṣasya
पुंस्त्वदोषयोः puṁstvadoṣayoḥ
पुंस्त्वदोषाणाम् puṁstvadoṣāṇām
Locative पुंस्त्वदोषे puṁstvadoṣe
पुंस्त्वदोषयोः puṁstvadoṣayoḥ
पुंस्त्वदोषेषु puṁstvadoṣeṣu