Herramientas de sánscrito

Declinación del sánscrito


Declinación de पुंस्त्वदोष puṁstvadoṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पुंस्त्वदोषः puṁstvadoṣaḥ
पुंस्त्वदोषौ puṁstvadoṣau
पुंस्त्वदोषाः puṁstvadoṣāḥ
Vocativo पुंस्त्वदोष puṁstvadoṣa
पुंस्त्वदोषौ puṁstvadoṣau
पुंस्त्वदोषाः puṁstvadoṣāḥ
Acusativo पुंस्त्वदोषम् puṁstvadoṣam
पुंस्त्वदोषौ puṁstvadoṣau
पुंस्त्वदोषान् puṁstvadoṣān
Instrumental पुंस्त्वदोषेण puṁstvadoṣeṇa
पुंस्त्वदोषाभ्याम् puṁstvadoṣābhyām
पुंस्त्वदोषैः puṁstvadoṣaiḥ
Dativo पुंस्त्वदोषाय puṁstvadoṣāya
पुंस्त्वदोषाभ्याम् puṁstvadoṣābhyām
पुंस्त्वदोषेभ्यः puṁstvadoṣebhyaḥ
Ablativo पुंस्त्वदोषात् puṁstvadoṣāt
पुंस्त्वदोषाभ्याम् puṁstvadoṣābhyām
पुंस्त्वदोषेभ्यः puṁstvadoṣebhyaḥ
Genitivo पुंस्त्वदोषस्य puṁstvadoṣasya
पुंस्त्वदोषयोः puṁstvadoṣayoḥ
पुंस्त्वदोषाणाम् puṁstvadoṣāṇām
Locativo पुंस्त्वदोषे puṁstvadoṣe
पुंस्त्वदोषयोः puṁstvadoṣayoḥ
पुंस्त्वदोषेषु puṁstvadoṣeṣu