Singular | Dual | Plural | |
Nominative |
पुंस्वान्
puṁsvān |
पुंस्वन्तौ
puṁsvantau |
पुंस्वन्तः
puṁsvantaḥ |
Vocative |
पुंस्वन्
puṁsvan |
पुंस्वन्तौ
puṁsvantau |
पुंस्वन्तः
puṁsvantaḥ |
Accusative |
पुंस्वन्तम्
puṁsvantam |
पुंस्वन्तौ
puṁsvantau |
पुंस्वतः
puṁsvataḥ |
Instrumental |
पुंस्वता
puṁsvatā |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भिः
puṁsvadbhiḥ |
Dative |
पुंस्वते
puṁsvate |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भ्यः
puṁsvadbhyaḥ |
Ablative |
पुंस्वतः
puṁsvataḥ |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भ्यः
puṁsvadbhyaḥ |
Genitive |
पुंस्वतः
puṁsvataḥ |
पुंस्वतोः
puṁsvatoḥ |
पुंस्वताम्
puṁsvatām |
Locative |
पुंस्वति
puṁsvati |
पुंस्वतोः
puṁsvatoḥ |
पुंस्वत्सु
puṁsvatsu |