| Singular | Dual | Plural |
| Nominativo |
पुंस्वान्
puṁsvān
|
पुंस्वन्तौ
puṁsvantau
|
पुंस्वन्तः
puṁsvantaḥ
|
| Vocativo |
पुंस्वन्
puṁsvan
|
पुंस्वन्तौ
puṁsvantau
|
पुंस्वन्तः
puṁsvantaḥ
|
| Acusativo |
पुंस्वन्तम्
puṁsvantam
|
पुंस्वन्तौ
puṁsvantau
|
पुंस्वतः
puṁsvataḥ
|
| Instrumental |
पुंस्वता
puṁsvatā
|
पुंस्वद्भ्याम्
puṁsvadbhyām
|
पुंस्वद्भिः
puṁsvadbhiḥ
|
| Dativo |
पुंस्वते
puṁsvate
|
पुंस्वद्भ्याम्
puṁsvadbhyām
|
पुंस्वद्भ्यः
puṁsvadbhyaḥ
|
| Ablativo |
पुंस्वतः
puṁsvataḥ
|
पुंस्वद्भ्याम्
puṁsvadbhyām
|
पुंस्वद्भ्यः
puṁsvadbhyaḥ
|
| Genitivo |
पुंस्वतः
puṁsvataḥ
|
पुंस्वतोः
puṁsvatoḥ
|
पुंस्वताम्
puṁsvatām
|
| Locativo |
पुंस्वति
puṁsvati
|
पुंस्वतोः
puṁsvatoḥ
|
पुंस्वत्सु
puṁsvatsu
|