Singular | Dual | Plural | |
Nominativo |
पुंस्वान्
puṁsvān |
पुंस्वन्तौ
puṁsvantau |
पुंस्वन्तः
puṁsvantaḥ |
Vocativo |
पुंस्वन्
puṁsvan |
पुंस्वन्तौ
puṁsvantau |
पुंस्वन्तः
puṁsvantaḥ |
Acusativo |
पुंस्वन्तम्
puṁsvantam |
पुंस्वन्तौ
puṁsvantau |
पुंस्वतः
puṁsvataḥ |
Instrumental |
पुंस्वता
puṁsvatā |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भिः
puṁsvadbhiḥ |
Dativo |
पुंस्वते
puṁsvate |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भ्यः
puṁsvadbhyaḥ |
Ablativo |
पुंस्वतः
puṁsvataḥ |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भ्यः
puṁsvadbhyaḥ |
Genitivo |
पुंस्वतः
puṁsvataḥ |
पुंस्वतोः
puṁsvatoḥ |
पुंस्वताम्
puṁsvatām |
Locativo |
पुंस्वति
puṁsvati |
पुंस्वतोः
puṁsvatoḥ |
पुंस्वत्सु
puṁsvatsu |