| Singular | Dual | Plural |
Nominative |
पुंस्वती
puṁsvatī
|
पुंस्वत्यौ
puṁsvatyau
|
पुंस्वत्यः
puṁsvatyaḥ
|
Vocative |
पुंस्वति
puṁsvati
|
पुंस्वत्यौ
puṁsvatyau
|
पुंस्वत्यः
puṁsvatyaḥ
|
Accusative |
पुंस्वतीम्
puṁsvatīm
|
पुंस्वत्यौ
puṁsvatyau
|
पुंस्वतीः
puṁsvatīḥ
|
Instrumental |
पुंस्वत्या
puṁsvatyā
|
पुंस्वतीभ्याम्
puṁsvatībhyām
|
पुंस्वतीभिः
puṁsvatībhiḥ
|
Dative |
पुंस्वत्यै
puṁsvatyai
|
पुंस्वतीभ्याम्
puṁsvatībhyām
|
पुंस्वतीभ्यः
puṁsvatībhyaḥ
|
Ablative |
पुंस्वत्याः
puṁsvatyāḥ
|
पुंस्वतीभ्याम्
puṁsvatībhyām
|
पुंस्वतीभ्यः
puṁsvatībhyaḥ
|
Genitive |
पुंस्वत्याः
puṁsvatyāḥ
|
पुंस्वत्योः
puṁsvatyoḥ
|
पुंस्वतीनाम्
puṁsvatīnām
|
Locative |
पुंस्वत्याम्
puṁsvatyām
|
पुंस्वत्योः
puṁsvatyoḥ
|
पुंस्वतीषु
puṁsvatīṣu
|