Sanskrit tools

Sanskrit declension


Declension of पुंस्वत् puṁsvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पुंस्वत् puṁsvat
पुंस्वती puṁsvatī
पुंस्वन्ति puṁsvanti
Vocative पुंस्वत् puṁsvat
पुंस्वती puṁsvatī
पुंस्वन्ति puṁsvanti
Accusative पुंस्वत् puṁsvat
पुंस्वती puṁsvatī
पुंस्वन्ति puṁsvanti
Instrumental पुंस्वता puṁsvatā
पुंस्वद्भ्याम् puṁsvadbhyām
पुंस्वद्भिः puṁsvadbhiḥ
Dative पुंस्वते puṁsvate
पुंस्वद्भ्याम् puṁsvadbhyām
पुंस्वद्भ्यः puṁsvadbhyaḥ
Ablative पुंस्वतः puṁsvataḥ
पुंस्वद्भ्याम् puṁsvadbhyām
पुंस्वद्भ्यः puṁsvadbhyaḥ
Genitive पुंस्वतः puṁsvataḥ
पुंस्वतोः puṁsvatoḥ
पुंस्वताम् puṁsvatām
Locative पुंस्वति puṁsvati
पुंस्वतोः puṁsvatoḥ
पुंस्वत्सु puṁsvatsu