| Singular | Dual | Plural | |
| Nominativo |
पुंस्वत्
puṁsvat |
पुंस्वती
puṁsvatī |
पुंस्वन्ति
puṁsvanti |
| Vocativo |
पुंस्वत्
puṁsvat |
पुंस्वती
puṁsvatī |
पुंस्वन्ति
puṁsvanti |
| Acusativo |
पुंस्वत्
puṁsvat |
पुंस्वती
puṁsvatī |
पुंस्वन्ति
puṁsvanti |
| Instrumental |
पुंस्वता
puṁsvatā |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भिः
puṁsvadbhiḥ |
| Dativo |
पुंस्वते
puṁsvate |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भ्यः
puṁsvadbhyaḥ |
| Ablativo |
पुंस्वतः
puṁsvataḥ |
पुंस्वद्भ्याम्
puṁsvadbhyām |
पुंस्वद्भ्यः
puṁsvadbhyaḥ |
| Genitivo |
पुंस्वतः
puṁsvataḥ |
पुंस्वतोः
puṁsvatoḥ |
पुंस्वताम्
puṁsvatām |
| Locativo |
पुंस्वति
puṁsvati |
पुंस्वतोः
puṁsvatoḥ |
पुंस्वत्सु
puṁsvatsu |