Singular | Dual | Plural | |
Nominative |
पुंरूपः
puṁrūpaḥ |
पुंरूपौ
puṁrūpau |
पुंरूपाः
puṁrūpāḥ |
Vocative |
पुंरूप
puṁrūpa |
पुंरूपौ
puṁrūpau |
पुंरूपाः
puṁrūpāḥ |
Accusative |
पुंरूपम्
puṁrūpam |
पुंरूपौ
puṁrūpau |
पुंरूपान्
puṁrūpān |
Instrumental |
पुंरूपेण
puṁrūpeṇa |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपैः
puṁrūpaiḥ |
Dative |
पुंरूपाय
puṁrūpāya |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपेभ्यः
puṁrūpebhyaḥ |
Ablative |
पुंरूपात्
puṁrūpāt |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपेभ्यः
puṁrūpebhyaḥ |
Genitive |
पुंरूपस्य
puṁrūpasya |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपाणाम्
puṁrūpāṇām |
Locative |
पुंरूपे
puṁrūpe |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपेषु
puṁrūpeṣu |