| Singular | Dual | Plural | |
| Nominativo |
पुंरूपः
puṁrūpaḥ |
पुंरूपौ
puṁrūpau |
पुंरूपाः
puṁrūpāḥ |
| Vocativo |
पुंरूप
puṁrūpa |
पुंरूपौ
puṁrūpau |
पुंरूपाः
puṁrūpāḥ |
| Acusativo |
पुंरूपम्
puṁrūpam |
पुंरूपौ
puṁrūpau |
पुंरूपान्
puṁrūpān |
| Instrumental |
पुंरूपेण
puṁrūpeṇa |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपैः
puṁrūpaiḥ |
| Dativo |
पुंरूपाय
puṁrūpāya |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपेभ्यः
puṁrūpebhyaḥ |
| Ablativo |
पुंरूपात्
puṁrūpāt |
पुंरूपाभ्याम्
puṁrūpābhyām |
पुंरूपेभ्यः
puṁrūpebhyaḥ |
| Genitivo |
पुंरूपस्य
puṁrūpasya |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपाणाम्
puṁrūpāṇām |
| Locativo |
पुंरूपे
puṁrūpe |
पुंरूपयोः
puṁrūpayoḥ |
पुंरूपेषु
puṁrūpeṣu |