Sanskrit tools

Sanskrit declension


Declension of पुंवद्विधान puṁvadvidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंवद्विधानम् puṁvadvidhānam
पुंवद्विधाने puṁvadvidhāne
पुंवद्विधानानि puṁvadvidhānāni
Vocative पुंवद्विधान puṁvadvidhāna
पुंवद्विधाने puṁvadvidhāne
पुंवद्विधानानि puṁvadvidhānāni
Accusative पुंवद्विधानम् puṁvadvidhānam
पुंवद्विधाने puṁvadvidhāne
पुंवद्विधानानि puṁvadvidhānāni
Instrumental पुंवद्विधानेन puṁvadvidhānena
पुंवद्विधानाभ्याम् puṁvadvidhānābhyām
पुंवद्विधानैः puṁvadvidhānaiḥ
Dative पुंवद्विधानाय puṁvadvidhānāya
पुंवद्विधानाभ्याम् puṁvadvidhānābhyām
पुंवद्विधानेभ्यः puṁvadvidhānebhyaḥ
Ablative पुंवद्विधानात् puṁvadvidhānāt
पुंवद्विधानाभ्याम् puṁvadvidhānābhyām
पुंवद्विधानेभ्यः puṁvadvidhānebhyaḥ
Genitive पुंवद्विधानस्य puṁvadvidhānasya
पुंवद्विधानयोः puṁvadvidhānayoḥ
पुंवद्विधानानाम् puṁvadvidhānānām
Locative पुंवद्विधाने puṁvadvidhāne
पुंवद्विधानयोः puṁvadvidhānayoḥ
पुंवद्विधानेषु puṁvadvidhāneṣu