| Singular | Dual | Plural |
Nominative |
पुंवद्विधानम्
puṁvadvidhānam
|
पुंवद्विधाने
puṁvadvidhāne
|
पुंवद्विधानानि
puṁvadvidhānāni
|
Vocative |
पुंवद्विधान
puṁvadvidhāna
|
पुंवद्विधाने
puṁvadvidhāne
|
पुंवद्विधानानि
puṁvadvidhānāni
|
Accusative |
पुंवद्विधानम्
puṁvadvidhānam
|
पुंवद्विधाने
puṁvadvidhāne
|
पुंवद्विधानानि
puṁvadvidhānāni
|
Instrumental |
पुंवद्विधानेन
puṁvadvidhānena
|
पुंवद्विधानाभ्याम्
puṁvadvidhānābhyām
|
पुंवद्विधानैः
puṁvadvidhānaiḥ
|
Dative |
पुंवद्विधानाय
puṁvadvidhānāya
|
पुंवद्विधानाभ्याम्
puṁvadvidhānābhyām
|
पुंवद्विधानेभ्यः
puṁvadvidhānebhyaḥ
|
Ablative |
पुंवद्विधानात्
puṁvadvidhānāt
|
पुंवद्विधानाभ्याम्
puṁvadvidhānābhyām
|
पुंवद्विधानेभ्यः
puṁvadvidhānebhyaḥ
|
Genitive |
पुंवद्विधानस्य
puṁvadvidhānasya
|
पुंवद्विधानयोः
puṁvadvidhānayoḥ
|
पुंवद्विधानानाम्
puṁvadvidhānānām
|
Locative |
पुंवद्विधाने
puṁvadvidhāne
|
पुंवद्विधानयोः
puṁvadvidhānayoḥ
|
पुंवद्विधानेषु
puṁvadvidhāneṣu
|