| Singular | Dual | Plural |
Nominativo |
पुंवद्विधानम्
puṁvadvidhānam
|
पुंवद्विधाने
puṁvadvidhāne
|
पुंवद्विधानानि
puṁvadvidhānāni
|
Vocativo |
पुंवद्विधान
puṁvadvidhāna
|
पुंवद्विधाने
puṁvadvidhāne
|
पुंवद्विधानानि
puṁvadvidhānāni
|
Acusativo |
पुंवद्विधानम्
puṁvadvidhānam
|
पुंवद्विधाने
puṁvadvidhāne
|
पुंवद्विधानानि
puṁvadvidhānāni
|
Instrumental |
पुंवद्विधानेन
puṁvadvidhānena
|
पुंवद्विधानाभ्याम्
puṁvadvidhānābhyām
|
पुंवद्विधानैः
puṁvadvidhānaiḥ
|
Dativo |
पुंवद्विधानाय
puṁvadvidhānāya
|
पुंवद्विधानाभ्याम्
puṁvadvidhānābhyām
|
पुंवद्विधानेभ्यः
puṁvadvidhānebhyaḥ
|
Ablativo |
पुंवद्विधानात्
puṁvadvidhānāt
|
पुंवद्विधानाभ्याम्
puṁvadvidhānābhyām
|
पुंवद्विधानेभ्यः
puṁvadvidhānebhyaḥ
|
Genitivo |
पुंवद्विधानस्य
puṁvadvidhānasya
|
पुंवद्विधानयोः
puṁvadvidhānayoḥ
|
पुंवद्विधानानाम्
puṁvadvidhānānām
|
Locativo |
पुंवद्विधाने
puṁvadvidhāne
|
पुंवद्विधानयोः
puṁvadvidhānayoḥ
|
पुंवद्विधानेषु
puṁvadvidhāneṣu
|