Sanskrit tools

Sanskrit declension


Declension of पुंवत्सा puṁvatsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंवत्सा puṁvatsā
पुंवत्से puṁvatse
पुंवत्साः puṁvatsāḥ
Vocative पुंवत्से puṁvatse
पुंवत्से puṁvatse
पुंवत्साः puṁvatsāḥ
Accusative पुंवत्साम् puṁvatsām
पुंवत्से puṁvatse
पुंवत्साः puṁvatsāḥ
Instrumental पुंवत्सया puṁvatsayā
पुंवत्साभ्याम् puṁvatsābhyām
पुंवत्साभिः puṁvatsābhiḥ
Dative पुंवत्सायै puṁvatsāyai
पुंवत्साभ्याम् puṁvatsābhyām
पुंवत्साभ्यः puṁvatsābhyaḥ
Ablative पुंवत्सायाः puṁvatsāyāḥ
पुंवत्साभ्याम् puṁvatsābhyām
पुंवत्साभ्यः puṁvatsābhyaḥ
Genitive पुंवत्सायाः puṁvatsāyāḥ
पुंवत्सयोः puṁvatsayoḥ
पुंवत्सानाम् puṁvatsānām
Locative पुंवत्सायाम् puṁvatsāyām
पुंवत्सयोः puṁvatsayoḥ
पुंवत्सासु puṁvatsāsu