| Singular | Dual | Plural |
Nominativo |
पुंवत्सा
puṁvatsā
|
पुंवत्से
puṁvatse
|
पुंवत्साः
puṁvatsāḥ
|
Vocativo |
पुंवत्से
puṁvatse
|
पुंवत्से
puṁvatse
|
पुंवत्साः
puṁvatsāḥ
|
Acusativo |
पुंवत्साम्
puṁvatsām
|
पुंवत्से
puṁvatse
|
पुंवत्साः
puṁvatsāḥ
|
Instrumental |
पुंवत्सया
puṁvatsayā
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्साभिः
puṁvatsābhiḥ
|
Dativo |
पुंवत्सायै
puṁvatsāyai
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्साभ्यः
puṁvatsābhyaḥ
|
Ablativo |
पुंवत्सायाः
puṁvatsāyāḥ
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्साभ्यः
puṁvatsābhyaḥ
|
Genitivo |
पुंवत्सायाः
puṁvatsāyāḥ
|
पुंवत्सयोः
puṁvatsayoḥ
|
पुंवत्सानाम्
puṁvatsānām
|
Locativo |
पुंवत्सायाम्
puṁvatsāyām
|
पुंवत्सयोः
puṁvatsayoḥ
|
पुंवत्सासु
puṁvatsāsu
|