| Singular | Dual | Plural |
| Nominative |
पुंवत्सम्
puṁvatsam
|
पुंवत्से
puṁvatse
|
पुंवत्सानि
puṁvatsāni
|
| Vocative |
पुंवत्स
puṁvatsa
|
पुंवत्से
puṁvatse
|
पुंवत्सानि
puṁvatsāni
|
| Accusative |
पुंवत्सम्
puṁvatsam
|
पुंवत्से
puṁvatse
|
पुंवत्सानि
puṁvatsāni
|
| Instrumental |
पुंवत्सेन
puṁvatsena
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सैः
puṁvatsaiḥ
|
| Dative |
पुंवत्साय
puṁvatsāya
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सेभ्यः
puṁvatsebhyaḥ
|
| Ablative |
पुंवत्सात्
puṁvatsāt
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सेभ्यः
puṁvatsebhyaḥ
|
| Genitive |
पुंवत्सस्य
puṁvatsasya
|
पुंवत्सयोः
puṁvatsayoḥ
|
पुंवत्सानाम्
puṁvatsānām
|
| Locative |
पुंवत्से
puṁvatse
|
पुंवत्सयोः
puṁvatsayoḥ
|
पुंवत्सेषु
puṁvatseṣu
|