| Singular | Dual | Plural |
| Nominativo |
पुंवत्सम्
puṁvatsam
|
पुंवत्से
puṁvatse
|
पुंवत्सानि
puṁvatsāni
|
| Vocativo |
पुंवत्स
puṁvatsa
|
पुंवत्से
puṁvatse
|
पुंवत्सानि
puṁvatsāni
|
| Acusativo |
पुंवत्सम्
puṁvatsam
|
पुंवत्से
puṁvatse
|
पुंवत्सानि
puṁvatsāni
|
| Instrumental |
पुंवत्सेन
puṁvatsena
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सैः
puṁvatsaiḥ
|
| Dativo |
पुंवत्साय
puṁvatsāya
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सेभ्यः
puṁvatsebhyaḥ
|
| Ablativo |
पुंवत्सात्
puṁvatsāt
|
पुंवत्साभ्याम्
puṁvatsābhyām
|
पुंवत्सेभ्यः
puṁvatsebhyaḥ
|
| Genitivo |
पुंवत्सस्य
puṁvatsasya
|
पुंवत्सयोः
puṁvatsayoḥ
|
पुंवत्सानाम्
puṁvatsānām
|
| Locativo |
पुंवत्से
puṁvatse
|
पुंवत्सयोः
puṁvatsayoḥ
|
पुंवत्सेषु
puṁvatseṣu
|