| Singular | Dual | Plural |
Nominative |
पुंसवना
puṁsavanā
|
पुंसवने
puṁsavane
|
पुंसवनाः
puṁsavanāḥ
|
Vocative |
पुंसवने
puṁsavane
|
पुंसवने
puṁsavane
|
पुंसवनाः
puṁsavanāḥ
|
Accusative |
पुंसवनाम्
puṁsavanām
|
पुंसवने
puṁsavane
|
पुंसवनाः
puṁsavanāḥ
|
Instrumental |
पुंसवनया
puṁsavanayā
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनाभिः
puṁsavanābhiḥ
|
Dative |
पुंसवनायै
puṁsavanāyai
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनाभ्यः
puṁsavanābhyaḥ
|
Ablative |
पुंसवनायाः
puṁsavanāyāḥ
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनाभ्यः
puṁsavanābhyaḥ
|
Genitive |
पुंसवनायाः
puṁsavanāyāḥ
|
पुंसवनयोः
puṁsavanayoḥ
|
पुंसवनानाम्
puṁsavanānām
|
Locative |
पुंसवनायाम्
puṁsavanāyām
|
पुंसवनयोः
puṁsavanayoḥ
|
पुंसवनासु
puṁsavanāsu
|