| Singular | Dual | Plural |
| Nominativo |
पुंसवना
puṁsavanā
|
पुंसवने
puṁsavane
|
पुंसवनाः
puṁsavanāḥ
|
| Vocativo |
पुंसवने
puṁsavane
|
पुंसवने
puṁsavane
|
पुंसवनाः
puṁsavanāḥ
|
| Acusativo |
पुंसवनाम्
puṁsavanām
|
पुंसवने
puṁsavane
|
पुंसवनाः
puṁsavanāḥ
|
| Instrumental |
पुंसवनया
puṁsavanayā
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनाभिः
puṁsavanābhiḥ
|
| Dativo |
पुंसवनायै
puṁsavanāyai
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनाभ्यः
puṁsavanābhyaḥ
|
| Ablativo |
पुंसवनायाः
puṁsavanāyāḥ
|
पुंसवनाभ्याम्
puṁsavanābhyām
|
पुंसवनाभ्यः
puṁsavanābhyaḥ
|
| Genitivo |
पुंसवनायाः
puṁsavanāyāḥ
|
पुंसवनयोः
puṁsavanayoḥ
|
पुंसवनानाम्
puṁsavanānām
|
| Locativo |
पुंसवनायाम्
puṁsavanāyām
|
पुंसवनयोः
puṁsavanayoḥ
|
पुंसवनासु
puṁsavanāsu
|