Sanskrit tools

Sanskrit declension


Declension of पुंसवनप्रयोग puṁsavanaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पुंसवनप्रयोगः puṁsavanaprayogaḥ
पुंसवनप्रयोगौ puṁsavanaprayogau
पुंसवनप्रयोगाः puṁsavanaprayogāḥ
Vocative पुंसवनप्रयोग puṁsavanaprayoga
पुंसवनप्रयोगौ puṁsavanaprayogau
पुंसवनप्रयोगाः puṁsavanaprayogāḥ
Accusative पुंसवनप्रयोगम् puṁsavanaprayogam
पुंसवनप्रयोगौ puṁsavanaprayogau
पुंसवनप्रयोगान् puṁsavanaprayogān
Instrumental पुंसवनप्रयोगेण puṁsavanaprayogeṇa
पुंसवनप्रयोगाभ्याम् puṁsavanaprayogābhyām
पुंसवनप्रयोगैः puṁsavanaprayogaiḥ
Dative पुंसवनप्रयोगाय puṁsavanaprayogāya
पुंसवनप्रयोगाभ्याम् puṁsavanaprayogābhyām
पुंसवनप्रयोगेभ्यः puṁsavanaprayogebhyaḥ
Ablative पुंसवनप्रयोगात् puṁsavanaprayogāt
पुंसवनप्रयोगाभ्याम् puṁsavanaprayogābhyām
पुंसवनप्रयोगेभ्यः puṁsavanaprayogebhyaḥ
Genitive पुंसवनप्रयोगस्य puṁsavanaprayogasya
पुंसवनप्रयोगयोः puṁsavanaprayogayoḥ
पुंसवनप्रयोगाणाम् puṁsavanaprayogāṇām
Locative पुंसवनप्रयोगे puṁsavanaprayoge
पुंसवनप्रयोगयोः puṁsavanaprayogayoḥ
पुंसवनप्रयोगेषु puṁsavanaprayogeṣu