| Singular | Dual | Plural |
Nominativo |
पुंसवनप्रयोगः
puṁsavanaprayogaḥ
|
पुंसवनप्रयोगौ
puṁsavanaprayogau
|
पुंसवनप्रयोगाः
puṁsavanaprayogāḥ
|
Vocativo |
पुंसवनप्रयोग
puṁsavanaprayoga
|
पुंसवनप्रयोगौ
puṁsavanaprayogau
|
पुंसवनप्रयोगाः
puṁsavanaprayogāḥ
|
Acusativo |
पुंसवनप्रयोगम्
puṁsavanaprayogam
|
पुंसवनप्रयोगौ
puṁsavanaprayogau
|
पुंसवनप्रयोगान्
puṁsavanaprayogān
|
Instrumental |
पुंसवनप्रयोगेण
puṁsavanaprayogeṇa
|
पुंसवनप्रयोगाभ्याम्
puṁsavanaprayogābhyām
|
पुंसवनप्रयोगैः
puṁsavanaprayogaiḥ
|
Dativo |
पुंसवनप्रयोगाय
puṁsavanaprayogāya
|
पुंसवनप्रयोगाभ्याम्
puṁsavanaprayogābhyām
|
पुंसवनप्रयोगेभ्यः
puṁsavanaprayogebhyaḥ
|
Ablativo |
पुंसवनप्रयोगात्
puṁsavanaprayogāt
|
पुंसवनप्रयोगाभ्याम्
puṁsavanaprayogābhyām
|
पुंसवनप्रयोगेभ्यः
puṁsavanaprayogebhyaḥ
|
Genitivo |
पुंसवनप्रयोगस्य
puṁsavanaprayogasya
|
पुंसवनप्रयोगयोः
puṁsavanaprayogayoḥ
|
पुंसवनप्रयोगाणाम्
puṁsavanaprayogāṇām
|
Locativo |
पुंसवनप्रयोगे
puṁsavanaprayoge
|
पुंसवनप्रयोगयोः
puṁsavanaprayogayoḥ
|
पुंसवनप्रयोगेषु
puṁsavanaprayogeṣu
|